रुद्रयामल तन्त्र अन्तर्गत शिव विरचितं आम्नाय स्तोत्रम् !

श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् । सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥

वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥

(गुरुपादुकामनुमुच्चार्य सुमुखादिभिः पञ्चमुद्राभिः श्रीगुरुं प्रणम्य)

पूर्वाम्नायः –
शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी । द्विजत्वसाधिनी विद्या गायत्री वेदमातृका ॥ १॥

गाणपत्यं कार्तिकेयं मृत्युञ्जयं नीलकण्ठम् । त्र्यम्बकं जातवेदाश्च तथा प्रत्यङ्गिरादयः ॥ २॥

मुखात्तत्पुरुषाज्जाता द्विकोटीमन्त्रनायिकाः । एताः कामगिरीन्द्राश्च पूर्वाम्नायस्य देवताः ॥ ३॥

गुरुत्रयादिपीठान्तं चतुर्विंशत्सहस्रकम् । एतदावरणोपेतं पूर्वाम्नायं भजाम्यहम् ॥ ४॥

विशुद्धौ चिन्तयेद्धीमान् पूर्वाम्नायस्य देवताः ।

दक्षिणाम्नायः –
सौभाग्यविद्या बगळा वाराही वटुकस्तथा ॥ ५॥

श्रीतिरस्करिणी प्रोक्ता महामाया प्रकीर्तिता । अघोरं शरभं खङ्गरावणं वीरभद्रकम् ॥ ६॥

रौद्रं शास्ता पाशुपताद्यस्त्रशस्त्रादिभैरवाः । दक्षिणामूर्तिमन्त्राद्याः शैवागमसमुद्भवाः ॥ ७॥

अघोरमुखसम्भूतं मदंशं कोटिसङ्ख्यकम् । पूर्वपीठस्थिता देवि दक्षिणाम्नायदेवताः ॥ ८॥

द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः । भैरवादिपदद्वन्द्वं भजे दक्षिणमुत्तमम् ॥ ९॥

अनाहते चिन्तयेच्च दक्षिणाम्नायदेवताः ।

पश्चिम्नायायः –
लोपामुद्रा महादेवी अम्बा च भुवनेश्वरी ॥ १०॥

अन्नपूर्णा कामकला सर्वसिद्धिप्रदायिनी। सुदर्शनं वैनतेयं कार्तवीर्यं नृसिंहकम् ॥ ११॥

नामत्रयं राममन्त्रं गोपालं सौरमेव च । धन्वन्तरीन्द्वजालं च इन्द्रादिसुरमन्त्रकम् ॥ १२॥

दत्तात्रेयं द्वादशाष्टौ वैष्णवागमचोदिताः । सद्योजातमुखोद्भूता मन्त्राः स्युः कोटिसङ्ख्यकाः ॥ १३॥

एता जालन्ध्रपीठस्थाः पश्चिमाम्नायदेवताः । दूत्यादि च चतुष्षष्टि सिद्धान्तं त्रिसहस्रकम् ॥ १४॥

आम्नाय पश्चिमं वन्दे सर्वदा सर्वकामदम् । मणिपूरे चिन्तनीयाः पश्चिमाम्नायदेवताः ॥ १५॥

उत्तराम्नायः –
तुरीयाम्बा महार्धा च अश्वारूढा तथैव च । मिश्राम्बा च महालक्ष्मीः श्रीमद्वाग्वादिनी अपि ॥ १६॥

दुर्गा काळी ततश्चण्डी नकुली च पुळिन्दिनी । रेणुका लक्ष्मिवागीशमातृकाद्याः स्वयंवरा ॥ १७॥

पञ्चाम्नायसमोपेतं श्रीविद्याख्यं मदंशकम् । वामदेवमुखोद्भूता द्विकोटिमन्त्रनायिकाः ॥ १८॥

एता ओड्याणपीठस्थाः शाक्तागमसमुद्भवाः । द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः ॥ १९॥

मुद्रादिनवकं चैव सिद्धानां मिथुनं तथा । वीरावळीपञ्चकं च भजेदाम्नायमुत्तरम् ॥ २०॥

स्वाधिष्ठाने चिन्तनीया उत्तराम्नायदेवताः ।

ऊर्ध्वाम्नायः –
परापरा च सा देवी पराशाम्भवमेव च ॥ २१॥

प्रासादं दहरं हंसं महावाक्यादिकं परम् । पञ्चाक्षरं महामन्त्रं तारकं जन्मतारकम् ॥ २२॥

ईशानमुखसम्भूतं स्वात्मानन्दप्रकाशकम् । कोटिसङ्ख्या महादेवि मद्रूपाः सर्वसिद्धिदाः ॥ २३॥

एताः शाम्भवपीठस्थाः सहस्रपरिवारिताः । आराध्य मालिनीपूर्वं मण्डलान्तं तथैव च ॥ २४॥

सायुज्यहेतुकं नित्यं वन्दे चोर्ध्वमकल्मषम् । ऊर्ध्वाम्नायमनून्नित्यं मूलाधारे विभावयेत् ॥ २५॥

अनुत्तराम्नायः –
स्मर्तव्या पादुका पूर्वं चरणं तदनन्तरम् ।
पञ्चाम्बा नवनाथाश्च मूलविद्यास्ततः परम् । आधारविद्याषट्कं च पुनरङ्घ्रिद्वयं क्रमात् ॥ २६॥

शाम्भवी चाथ हृल्लेखा समया परबोधिनी । कौलपञ्चाक्षरी पञ्चदशार्णाऽनुत्तरात्मिका ॥ २७॥

षोडशी पूर्तिविद्या च महात्रिपुरसुन्दरी । ऊर्ध्वश्रीपादुकापूर्वं चरणान्तं गुरुक्रमात् ॥ २८॥

पश्चादनुतरं वन्दे परब्रह्मस्वरूपिणीम् । अनुत्तराम्नायमनूनाज्ञानाचक्रे विभावयेत् ॥ २९॥

श्रीनाथगुरुमन्त्रादीन् मण्डलान्तं यथाक्रमम् । सप्तकोटिमहामन्त्रं द्वादशान्ते सदा स्मरेत् ॥ ३०॥

शुचिर्वाप्यशुचिर्वापि गच्छंस्तिष्ठन् स्वपन्नपि । मन्त्रैकशरणो विद्वान् मनसापि सदा स्मरन् ॥ ३१॥

तत्तत्सिद्धिं च साहस्रं जपेत्साधकपुङ्गवः । जपान्ते शुद्धमाला च आम्नायस्तोत्रमुत्तमम् ॥ ३२॥

ललितानामसाहस्रं सर्वपूर्तिकरं स्तवम् । स्तवराजं च पञ्चैते भक्तः प्रतिदिनं पठेत् ॥ ३३॥

भुक्त्वा भोगान् यथाकामं सर्वभूतहिते रतः । सभार्यापुत्रसौभाग्यः सभूतिः पशुमान् भवेत् ॥ ३४॥

एकवारं जपेदेतत् कोटियज्ञफल लभेत् । एतद्विज्ञानमात्रेण सर्वेषां देशिकोत्तमः ॥

शिवसायुज्यमाप्नोति शिवयोरेवशासनात् ॥ ३५॥

॥ इति रुद्रयामलतन्त्रे उमाहेश्वर संवादे शिवेनविरचितमाम्नाय स्तोत्रं सम्पूर्णम् ॥