श्री दुर्गा सप्तशती – श्री सिद्ध कुन्जिका स्तोत्र विधि !

विनियोग :- ॐ अस्य श्री सिद्ध कुन्जिका स्त्रोत्र महामंत्रस्य श्री आदिदेव सदाशिव ऋषि:, अनुष्टुपूछंदः, श्री त्रिगुणात्मिका सर्वेश्वर्य कारिणी देवता, ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, मम सर्वाभीष्टसिध्यर्थे श्री सिद्ध कुन्जिका गुह्य मन्त्र जपे विनयोग: ॥

शिव उवाच

शृणु देवि प्रवक्ष्यामि कुंजिका स्तोत्रमुत्तमम् । येन मन्त्र प्रभावेण चण्डी जाप: शुभो भवेत् ।।1।।

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ।।2।।

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत् । गुह्य अति गुह्यतरं देवि देवानामपि दुर्लभम् ।।3।।

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । पाठमात्रेण संसिद्ध्येत् कुंजिकास्तोत्रमुत्तमम् ।।4।।

अथ मंत्र :-

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ॐ ग्लौं हुं क्लीं जूं स: ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ।

।। इति मंत्र: ।।

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि । नम: कैटभहारिण्यै नमस्ते महिषार्दिनी ।।1।।

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनी ।।2।।

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे । ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका ।।3।।

क्लींकारी कामरूपिण्यै बीजरूपिणी नमोऽस्तु ते । चामुण्डा चण्डघाती च यैकारी वरदायिनी ।।4।।

विच्चे चाभयदा नित्यं नमस्ते मंत्ररूपिणी ।।5।।

धां धीं धू धूर्जटे: पत्नी वां वीं वूं वागधीश्वरी । क्रां क्रीं क्रूं कालिका देविशां शीं शूं मे शुभं कुरु ।।6।।

हुं हु हुंकाररूपिण्यै जं जं जं जम्भनादिनी । भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ।।7।।

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ।।8।।

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा । सां सीं सूं सप्तशती देव्या मंत्रसिद्धिंकुरुष्व मे ।।9।।

इदंतु कुंजिकास्तोत्रं मंत्रजागृतिहेतवे । अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ।।

पीठोड्डियानलसित निर्वाणदेहपीठे: षोडशशक्तिकूटोपरि तेजज्ज्वलनमुखी गुह्यासंस्थापय ।
तेजोर्ध्वमुखी शक्त्यारमणरता: पञ्चरात्रौ गुह्यशक्त्यानुष्ठानेन कुन्जिका दीक्षासिद्धिर्भवति ।।

यस्तु कुंजिकया देविहीनां सप्तशतीं पठेत् । न तस्य जायते सिद्धिररण्ये रोदनं यथा ।।

। इति श्री रुद्रयामले गौरीतंत्रे शिवपार्वती संवादे कुंजिकास्तोत्रं संपूर्णम् ।