श्री नवाक्षरी स्तोत्र !

समस्त साधनाओं के लिए पंजिकरण खोल दिए गए हैं, अब आप वेबसाईट पर अपना खाता बनाकर साधनाओं हेतु पंजिकरण कर सकते हैं ! समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

श्रीगुरुचरणसरोजं श्रीकरभवतरणसुकरदृढनावम् । मच्चितमधुपझङ्कृतमानन्दं नौमि शाङ्करं शरण्यम् ॥ १॥

ऐन्द्रधनुर्मरतकमामैरावतनाथगीर्भिरभ्यर्च्याम् । ऐङ्कारार्थस्वरूपामैशानीनाथसेवितां वन्दे ॥ २॥

ह्रीनतदैत्यसमूहां हृद्यां सुरलोकसेविताङ्घ्रियुगाम् । ह्रीङ्कारान्त्यसरूपां हृदयविलासप्रचोदितां वन्दे ॥ ३॥

क्लीङ्कारकामजननीं क्लीमितिशब्दप्रपूरितदिगन्ताम् । क्लीबस्त्रीपुंशब्दक्रीडारूपां नमामि विश्वमयीम् ॥ ४॥

चामरबिभ्रद्वाणीचन्द्रसजातासुसेव्यपार्श्वयुगाम् । चरणतलमहिषमुण्डां चापादिकरां नमामि चामुण्डाम् ॥ ५॥

मुण्डमणिहारकण्ठीं मुकुरकपोलप्रभासुशोभमुखीम् । मुहुरास्फालितधनुषं मुरहरभागिनीं नमामि मुग्धतनुम् ॥ ६॥

डाकिन्याद्यभितुष्टां डमरुकनादेन पूरितदिगन्ताम् । डम्भाभिमानहन्त्रीं डामरतन्त्रप्रकाशितां वन्दे ॥ ७॥

यैवर्णसत्यमायायस्यै दत्तान्यायुधानि शक्राद्यैः । यौवनमदसाम्राज्यायै तस्यै नमोऽस्तु विद्यायै ॥ ८॥

विश्वोत्तीर्णां विद्यां विविधजगच्चित्रकल्पनारूपाम् । वियदादिसृष्टिहेतुं विश्वासैकप्रकाशितां नौमि ॥ ९॥

चेतसि नितरां वासितचेतोमयि चैत्यचेतने चतुरे । चम्पककलिकानासे चामीकरभासुराङ्गि नौमि त्वाम् ॥ १०॥

अक्षरनवाक्षरीयं निक्षेपमयी सुवाक्सुधारूपा । एतत् स्तोत्रम् पठतां यच्छति सौभाग्यकीर्तिपुष्टिधृतीः ॥ ११॥

॥ इत्यानन्दनाथ पादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं नवाक्षरीस्तोत्रं सम्पूर्णम् ॥