श्री लक्ष्मी सूक्त !

समस्त साधनाओं के लिए पंजिकरण खोल दिए गए हैं, अब आप वेबसाईट पर अपना खाता बनाकर साधनाओं हेतु पंजिकरण कर सकते हैं ! समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि ।
विश्वप्रिये विश्वमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व ।। 1।।

पद्मानने पद्मऊरु पद्माक्षी पदमसंभवे । तन्मे भजसि पद्माक्षी येन सौख्यंलभाम्यहम् ।।2 ।।

अश्वदायि गोदायि धनदायि महाधने । धनं मे जुषतां देवीसर्वकामांश्चदेहि मे ।। 3।।

पुत्रं पौत्रं धनं धान्यं हस्तिअश्वादि गवेरथम् । प्रजानां भवसिमाता आयुष्मन्तं करोतुमे ।।4।।

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो वृहस्पतिर्वरुणोधनमस्तु मे ।।5।।

वैनतेय सोमंपिब सोमं पिबतु वृत्रहा । सोमंधनस्यसोमिनो मह्यं ददातु सोमिनः ।। 6।।

न क्रोधो न च मात्सर्य न लोभो ना शुभामतिः । भवन्ति कृत पुण्यानांभक्तानां श्री सूक्त जापिनाम् ।। 7 ।।

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन मूतिकरिप्रसीद मह्यम् ।।8।।

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । लक्ष्मींप्रियसखीं देवी नमाम्यच्युतवल्लभाम् ।।9।।

महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि, तन्नो लक्ष्मीः प्रचोदयात् ।। 10 ।।

आनन्दः कर्दमः श्रीदः श्चिक्लीत इति विश्रुताः । ऋषयश्चश्रियः पुत्राः मयि श्रीर्देविदेवता मताः ।।11 ।।

ऋणरोगादिदारिद्रय पापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तुममसर्वदा ।।12।।

श्रीयं वर्चस्वमायुष्यंमारोग्यमानं मांविधाच्छोभमानं महीयते । धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरंदीर्घमायुः ।। 13 ।।

।। ऋग्वेदोक्तं लक्ष्मी सूक्त सम्पूर्णम् ।।