श्री शमशान काली सहस्रनाम स्तोत्र !

समस्त साधनाओं के लिए पंजिकरण खोल दिए गए हैं, अब आप वेबसाईट पर अपना खाता बनाकर साधनाओं हेतु पंजिकरण कर सकते हैं ! समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

(इस शमशान काली सहस्रनाम का प्रयोग केवल दीक्षा प्राप्त विशेषकर कुल दीक्षा प्राप्त प्राणी ही करे, अथवा किसी विद्वान से विमर्श करने के उपरान्त ही प्रयोग करें तो उचित होगा ।)

। ॐ श्रीगुरुभ्यो नमः ।

कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः । यमासाद्य मयाप्राप्तं ऐश्वर्यपदमुत्तमम् ॥ १॥

संयुक्तः परया भक्त्या यथोक्तविधिना भवान् । कुरुतामर्चनं देव्याः त्रैलोक्य-विजिगीषया ॥ २॥

श्रीपरशुराम उवाच

प्रसन्नो यदि मे देवः परमेशः पुरातनः । रहस्यं परया देव्या कृपया कथय प्रभो ॥ ३॥

यथार्चनं विनाहोमं विनान्यासं विनाबलिम् । विनागन्धं विनापुष्पं विनानित्योदितक्रिया ॥ ४॥

प्राणायामं विनाध्यानं विना भूतविशोधनम् । विना जाप्यं विना दानं विना काली प्रसीदति ॥ ५॥

पृष्टं त्वयोक्तं मे प्राज्ञ भृगुवंशविवर्धनः । भक्तानामपि भक्तोऽसि त्वमेवं साधयिष्यसि ॥ ६॥

देवीं दानव-कोटिघ्नीं लीलया रुधिरप्रियाम् । सदा स्तोत्रं प्रियामुग्रां काम-कौतुक-लालसाम् ॥ ७॥

सर्वदानन्द-हृदयां वासव्यासक्त-मानसाम् । माध्वीक-मत्स्यमांसादि-रागिणीं रुधिर-प्रियाम् ॥ ८॥

श्मशानवासिनीं प्रेतगण-नृत्यमहोत्सवाम् । योगप्रभां योगिनीशां योगीन्द्र-हृदये स्थितां ॥ ९॥

तामुग्रकालिकां राम प्रसादयितुमर्हसि । तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितम् ॥ १०॥

तव तत् कथयिष्यामि श्रृत्वा वत्सावधारय । गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ ११॥

यस्यैककाल-पठनात् सर्वे विघ्नाः समाकुलाः । नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः ॥ १२॥

गद्य-पद्यमयी वाणी तस्य गङ्गाप्रवाहवत् । तस्य दर्शनमात्रेण वादिनो निष्प्रभामताः ॥ १३॥

राजानोऽपि च दासत्वं भजन्ति च परेजनाः । तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥ १४॥

निशीथे मुक्तये शम्भुर्नग्नः शक्ति-समन्वितः । मनसा चिन्तयेत् कालीं महाकालीति लालिताम् ॥ १५॥

पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् । प्रसन्ना कालिका तस्य पुत्रत्वेनानुकम्पते ॥ १६॥

वेधा ब्रह्मास्मृतेर्ब्रह्म कुसुमैः पूजिता परा । प्रसीदति तथा काली यथानेन प्रसीदति ॥ १७॥

ॐ अस्य श्रीकालिका सहस्रनाम स्तोत्र महामन्त्रस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्मशान कालिका देवता श्री महाकालिका प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

। ध्यानम् ।

शवारुढां महाभीमां घोरदंष्ट्रा हसन्मुखीं । चतुर्भुजां खड्ग-मुण्ड-वराभयकरां शिवाम्॥
मुण्डमालाधरां देवीं लोलज्जिह्वां दिगम्बराम् । एवं सञ्चिन्तयेत् कालीं श्मशानालय-वासिनीम् ॥

अथ स्तोत्रम् ।। ॐ क्रीं महाकाल्यै नमः॥

ॐ श्मशान कालिका काली भद्रकाली कपालिनी । गुह्यकाली महाकाली कुरुकुल्लाऽविरोधिनी ॥ १८॥

कालिका कालरात्रिश्च महाकालनितम्बिनी । कालभैरव-भार्या च कुलवर्त्मप्रकाशिनी ॥ १९॥

कामदा कामिनी काम्या कमनीय-स्वभाविनी । कस्तूरी रस-नीलाङ्गी कुञ्चरेश्वरगामिनी ॥ २०॥

ककार-वर्णसर्वाङ्गी कामिनी कामसुन्दरी । कामार्ता कामरूपा च कामधेनु-कलावती ॥ २१॥

कान्ता कामस्वरूपा च कामाख्या कुलपालिनी । कुलीना कुलवत्यम्बा दुर्गा दुर्गतिनाशिनी ॥ २२॥

कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी । कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला ॥ २३॥

करालस्था कराली च कुलकान्ताऽपराजिता । उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ २४॥

नीला घना बलाका च मात्रा मुद्रापिताऽसिता । ब्राम्ही नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ २५॥

माहेश्वरी च चामुण्डा वाराही नारसिंहिका । वज्राङ्गी वज्र-कङ्काली नृमुण्ड-स्रग्विणी शिवा ॥ २६॥

मालिनी नरमुण्डाली गलद्-रक्त-विभूषणा । रक्त-चन्दन-सिक्ताङ्गी सिन्दूरारुणमस्तका ॥ २७॥

घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा । महादंष्ट्रा महामाया सुदती युगदन्दुरा ॥ २८॥

सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना । शारदेन्दु-प्रसन्नास्या स्फुरत्-स्मेराम्बुजेक्षणा ॥ २९॥

अट्टहासा प्रसन्नास्या स्मेरवक्त्रा सुभाषिणी । प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि ॥ ३०।
कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी । सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥ ३१॥

प्रचण्डा चण्डिका चण्डी चार्चिका चण्ड-वेगिनी । सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा ॥ ३२॥

प्रेतदेहा कर्णपूरा प्रेतपाणी सुमेखला । प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया ॥ ३३॥

श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता । पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी ॥ ३४॥

पुत्रा पवित्रा परमा पुरा पुण्य-विभूषणा । पुण्य-नाम्नी भीतिहरा वरदा खड्ग-पाणिनी ॥ ३५॥

नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका । दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ ३६॥

दिगम्बरा घोररावा सृकान्ता रक्तवाहिनी । घोररावा शिवा खड्गा विशङ्का मदनातुरा ॥ ३७॥

मत्ता प्रमत्ता प्रमदा सुधासिन्धु-निवासिनी । अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ ३८॥

गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा । चतुर्भुजा दशभुजा-अष्टादशभुजा तथा ॥ ३९॥

कात्यायनी जगन्माता जगती परमेश्वरी । जगत्बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥ ४०॥

जन्ममयी हैमवती महामाया महामहा । नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥ ४१॥

नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी । मोहरात्री महारात्री दारुणा भासुराम्बरा ॥ ४२॥

विद्याधरी वसुमती यक्षिणी योगिनी जरा । राक्षसी डाकिनी वेदमयी वेद-विभूषणा ॥ ४३॥

श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी । चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती ॥ ४४॥

अपर्णा निश्चला लोला सर्वविद्या तपस्विनी । गङ्गा काशी शची सीता सती सत्यपरायणा ॥ ४५॥

नीतिस्सुनीतिस्सुरुचिः तुष्टिः पुष्टिर्धृतिः क्षमा । वाणी बुद्धिः महालक्ष्मी लक्ष्मी नीलसरस्वती ॥ ४६॥

स्रोतस्वती सरस्वती मातङ्गी विजया जया । नदी सिन्धुः सर्वमयी तारा शून्य-निवासिनी ॥ ४७॥

शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी । स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी ॥ ४८॥

परमाणु-स्वरूपा च चिदानन्द-स्वरूपिणी । सदानन्दमयी सत्या सर्वानन्द-स्वरूपिणी ॥ ४९॥

सुनन्दा नन्दिनी स्तुत्या स्तवनीय-स्वभाविनी । रङ्गिणी टङ्किनी चित्रा विचित्रा चित्ररूपिणी ॥ ५०॥

पद्मा पद्मालया पद्ममुखी पद्मविभूषणा । डाकिनी शाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥ ५१॥

भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी । उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी ॥ ५२॥

सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् । शक्तिर्मुक्तिर्मतिर्माता भक्तिर्मुक्तिः पतिव्रता ॥ ५३॥

सर्वेश्वरी सर्वमाता सर्वाणी हरवल्लभा । सर्वज्ञा सिद्धिदा सिद्धा भव्या भाव्या भयापहा ॥ ५४॥

कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया । तमिस्रा तामसी स्थाणुः स्थिरा धीरा तपस्विनी ॥ ५५॥

चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी । त्रपा त्रपावती लज्जा विलज्जा हरयौवनी ॥ ५६॥

सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठूर-वादिनी । गरिष्ठा दुष्ट-संहर्त्री विशिष्टा श्रेयसी घृणा ॥ ५७॥

भीमा भयानका भीम-नादिनी भीः प्रभावती । वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥ ५८॥

ऋक्सामाथर्व-निलया रागिणी शोभनासुरा । कलकण्ठी कम्बुकण्ठी वेणु वीणा परायणा ॥ ५९॥

वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी । मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता ॥ ६०॥

रम्भोर्वशी रती रामा रोहिणी रेवती मखा । शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥ ६१॥

शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी । पिनाकधारिणी धूम्रा सुरभी वनमालिनी ॥ ६२॥

रथिनी समरप्रीता वेगिनी रण-पण्डिता । जडिनी वज्रिणी नीललावण्याम्बुदचन्द्रिका ॥ ६३॥

बलिप्रिया सदापूज्या दैतेन्द्रमथिनी तथा । महिषासुर-संहर्त्री कामिनी रक्तदन्तिका ॥ ६४॥

रक्तपा रुधिराक्ताङ्गी रक्त-खर्पर-धारिणी । रक्तप्रिया मांसरुचिः वासवासक्त-मानसा ॥ ६५॥

गलच्छोणित-मुण्डाली कण्ठमाला-विभूषणा । शवासना चितान्तस्स्था महेशी वृषवाहिनी ॥ ६६॥

व्याघ्रत्वगम्बरा चीनचैलिनी सिंहवाहिनी । वामदेवी महादेवी गौरी सर्वज्ञभामिनी ॥ ६७॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा । सुभ्रूर्विलासिनी ब्रह्मवादिनी ब्राह्मिणी सती ॥ ६८॥

सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी । अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुरागिणी ॥ ६९॥

मन्दाकिनी मन्दहासा ज्वालामुख्याऽसुरान्तका । मानदा मानिनी मान्या माननीया मदातुरा ॥ ७०॥

मदिरा मेदुरोन्मादा मेध्या साध्या प्रसादिनी । सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा ॥ ७१॥

जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी । सुखदा शुभदा सत्या सभा सङ्क्षोभकारिणी ॥ ७२॥

शिवदूती भूतमती विभूतिर्भूषणानना । कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका ॥ ७३॥

किर्तिर्यशस्विनी भूषा भूष्टा भूतपतिप्रिया । सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी ॥ ७४॥

धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी । उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका ॥ ७५॥

राजामाज्ञा महाप्राज्ञा सुगुणा निर्गुणात्मिका । महाकुलीना निष्कामा सकामा कामजीवना ॥ ७६॥

कामदेवकला रामाऽभिरामा शिवनर्तकी । चिन्तामणीः कल्पलता जाग्रती दीनवत्सला ॥ ७७॥

कार्तिकी कृत्तिका कृत्या अयोध्या विषमा समा । सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ॥ ७८॥

त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी । तटाकनिम्नजठरा शुष्क-मांसास्थिमालिनी ॥ ७९॥

अवन्ती मधुरा हृद्या त्रैलोक्या पावनक्षमा । व्यक्ताऽव्यक्ताऽनेकमूर्ती शारभी भीमनादिनी ॥ ८०॥

क्षेमङ्करी शाङ्करी च सर्व-सम्मोहकारिणी । ऊर्द्ध्वा तेजस्विनी क्लिन्ना महातेजस्विनी तथा ॥ ८१॥

अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला । सरप्रियङ्करी भोग्या धनिनी पिशिताशना ॥ ८२॥

भयङ्करी पापहरा निष्कलङ्का वशङ्करी । आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी ॥ ८३॥

सहस्रसूर्य-सङ्काशा चन्द्रकोटिसमप्रभा । निशुम्भशुम्भ-संहर्त्री रक्तबीज-विनाशिनी ॥ ८४॥

मधुकैटभ-संहर्त्री महिषासुरघातिनी । वह्निमण्डल-मध्यस्था सर्व-सत्व-प्रतिष्ठिता ॥ ८५॥

सर्वाचारवती सर्वदेवकन्याऽतिदेवता । दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी ॥ ८६॥

इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मचारिणी । रम्भोरूश्चतुरा राका जयन्ती वरुणा कुहूः ॥ ८७॥

मनस्विनी देवमाता यशस्या ब्रह्मवादिनी । सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ॥ ८८॥

आधार-रूपिणी धेया मूलाधार-निवासिनी । आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी ॥ ८९॥

वावदूका निम्ननाभिः सत्यसन्धा दृढव्रता । आन्वीक्षिकी दण्डनीतिस्त्रयी स्त्रिदिव-सुन्दरी ॥ ९०॥

ज्वालिनी ज्वलिनी शैलतनया विन्ध्यवासिनी । प्रत्यया खेचरी धैर्या तुरीया विमलातुरा ॥ ९१॥

प्रगल्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी । भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमाऽणिमा ॥ ९२॥

ईक्षा सिद्धिर्वशित्वा च ईशित्योर्ध्वनिवासिनी । लघिमा चैव सावित्री गायत्री भुवनेश्वरी ॥ ९३॥

मनोहरा चिता दिव्या देव्युदारा मनोरमा । पिङ्गला कपिला जिह्वा रसज्ञा रसिका रसा ॥ ९४॥

सुषुम्नेडा योगवती गान्धारी नवकान्तका । पाञ्चाली रुक्मिणी राधाऽऽराध्या भामा च राधिका ॥ ९५॥

अमृता तुलसीवृन्दा कैटभी कपटेश्वरी । उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी ॥ ९६॥

उग्रतारा यशोदाख्या देवकी देवमानिता । निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका ॥ ९७॥

कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा । योगिश्वरी महामारी भ्रामरी बिन्दु-रूपिणी ॥ ९८॥

दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा । कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटाकृतिः ॥ ९९॥

द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया । शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा ॥ १००॥

अमेया विक्रमा क्रूरा सम्यक् शीला त्रिविक्रमा । स्वस्तिर्हव्यवाहा प्रीतीरुक्मा धूम्रार्चि-रङ्गदा ॥ १०१॥

तपिनी तापिनी विश्वभोगदा धारिणी धरा । त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी ॥ १०२।
बीजरुपा महामुद्रा वशिनी योउग-रूपिणी । अनङ्ग-कुसुमाऽनङ्ग-मेखलाऽनङ्गरूपिणी ॥ १०३॥

अनङ्गमदनाऽनङ्गरेखाऽनङ्ग-कुशेश्वरी । अनङ्ग-मालिनी कामेश्वरी सर्वार्थ-साधिका ॥ १०४॥

सर्वतन्त्रमयी सर्वमोदिन्या नन्दरूपिणी । वज्रेश्वरी च जयिनी सर्व-दुःख-क्षयङ्करी ॥ १०५॥

षडङ्ग-युवती योगे युक्ता ज्वालांशुमालिनी । दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥ १०६॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा । हंसेश्वरी त्रिलोकस्ता शाकम्भर्यनुरागिणी ॥ १०७॥

त्रिकोणनिलया नित्या परमामृत-रञ्जिता । महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥ १०८॥

त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी । भक्तानन्दमयी भक्तभाविता भक्त-शङ्करी ॥ १०९॥

सर्व-सौन्दर्य-निलया सर्व-सौभाग्यशालिनी । सर्व-सम्भोग-भवना सर्वसौख्यानुरूपिणी ॥ ११०॥

कुमारी पूजनरता कुमारीव्रतचारिणी । कुमारी-भक्तिसुखिनी कुमारी-रूप-धारिणी ॥ १११॥

कुमारी-पूजकप्रीता कुमारीप्रीतिदप्रिया । कुमारीसेवकासङ्गा कुमारी-सेवकालया ॥ ११२॥

आनन्द-भैरवी बालभैरवी बटु-भैरवी । श्मशान-भैरवी कालभैरवी पुर-भैरवी ॥ ११३॥

महा-भैरवपत्नी च परमानन्द-भैरवी । सुरानन्द-भैरवी च उन्मादानन्द-भैरवी ॥ ११४॥

यज्ञानन्द-भैरवी च तथा तरुण-भैरवी । ज्ञानानन्द-भैरवी च अमृतानन्द-भैरवी ॥ ११५॥

महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी । त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ११६॥

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी । महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥ ११७॥

महाङ्कुश-स्वरूपा च महाचक्रेश्वरी तथा । नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥ ११८॥

राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी । सिन्दूरपूररुचिरा श्रीमत्-त्रिपुरसुन्दरी ॥ ११९॥

सर्वाङ्गसुन्दरी रक्तारक्त-वस्त्रोत्तरीयका । यवायावक-सिन्दूर-रक्तचन्दन-धारिणी ॥ १२०॥

यवायावकसिन्दूर-रक्तचन्दनरूपधृक् । चमरी बालकुटिला निर्मल-श्याम-केशिनी ॥ १२१॥

वज्र-मौक्तिक-रत्नाढ्या किरीट-कुण्डलोज्ज्वला । रत्न-कुण्डल-संयुक्ता स्फुरद्-गण्ड-मनोरमा ॥ १२२॥

कुञ्जरेश्वर-कुम्भोत्थ-मुक्ता-रञ्जित-नासिका । मुक्ता-विद्रुम-माणिक्य-हाराद्यस्तन-मण्डला ॥ १२३॥

सूर्य-कान्तेन्दु-कान्ताढ्या स्पर्शाश्म-गल-भूषणा । बीज-पूर-स्फुरद्-बीज-दन्त-पङ्क्तिरनुत्तमा ॥ १२४॥

काम-कोदण्डजाभग्न-भ्रूकटाक्ष-प्रवर्षिणी । मातङ्ग-कुम्भ-वक्षोजा लसत्-कनक-दक्षिणा ॥ १२५॥

मनोज्ञ-शष्कुली-कर्णा हंसी गति-विडम्बिनी । पद्मरागाङ्गद-द्योतद्दोश्चतुष्क-प्रकाशिनी ॥ १२६॥

कर्पूरागरु-कस्तूरि-कुङ्कुमद्रव-लेपिता । विचित्र-रत्न-पृथिवी कल्प-शाखितलस्थिता ॥ १२७॥

रत्नदीप-स्फुरद्-रत्नसिंहासन-निवासिनी । षट्चक्र-भेदनकरी परमानन्द-रूपिणी ॥ १२८॥

सहस्रदल-पद्मान्ता चन्द्रमण्डल-वर्तिनी । ब्रह्मरुपा शिव-क्रोडा नाना-सुख-विलासिनी ॥ १२९॥

हर-विष्णु-विरिञ्चेन्द्र-गृहनायक-सेविता । शिवा शैवा च रुद्राणी तथैव-शिव-नादिनी ॥ १३०॥

महादेव-प्रिया देवी तथैवानङ्ग-मेखला । डाकिनी योगिनी चैव तथोपयोगिनी मता ॥ १३१॥

माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी । अलम्बुसा भोगवती क्रोधरूपा सुमेखला ॥ १३२॥

गान्धारी हस्तिजिह्वा च इडा चैव शुभङ्करी । पिङ्गला दक्षसूत्री च सुषुम्ना चैव गान्धिनी ॥ १३३॥

भगात्मिका भगाधारा भगेशी भगरूपिणी । लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा ॥ १३४॥

लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् । लिङ्गमाला लिङ्गभवा लिङ्गालिङ्गा च पावकी ॥ १३५॥

भगवती कौशिकी च प्रेमरूपा प्रियंवदा । घृध्ररूपी-शिवरूपा चक्रेशी चक्र-रूपधृक् ॥ १३६॥

आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा । भगरुपा भगस्थात्री भगिनी भगमालिनी ॥ १३७॥

भगात्मिका भगाधारा रुपिणी भगशालिनी । लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्ग-निवासिनी ॥ १३८॥

लिङ्गस्था लिङ्गिनी लिङ्ग-रुपिणी लिङ्ग-सुन्दरी । लिङ्ग-गीतिर्महाप्रीतिर्भग-गीतिर्महासुखा ॥ १३९॥

लिङ्ग-नाम-सदानन्दा भग-नाम-सदागतिः । भग-नाम-सदानन्दा लिङ्ग-नाम-सदारतिः ॥ १४०॥

लिङ्गमाल-कराभूषा भगमाला-विभूषणा । भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका ॥ १४१॥

भगलिङ्गार्चन-प्रिता भगलिङ्ग-स्वरूपिणी । भगलिङ्ग-स्वरूपा च भगलिङ्ग-सुखावहा ॥ १४२॥

स्वयम्भू-कुसुम-प्रीता स्वयम्भू-कुसुमार्चिता । स्वयम्भू-कुसुम-प्राणा स्वयम्भू-कुसुमोत्थिता ॥ १४३॥

स्वयम्भू-कुसुम-स्नाता स्वयम्भू-पुष्प-तर्पिता । स्वयम्भू-पुष्प-घटिता-स्वयम्भू-पुष्प-धारिणी ॥ १४४॥

स्वयम्भू-पुष्प-तिलका स्वयम्भू-पुष्प-चर्चिता । स्वयम्भू-पुष्पनिरता स्वयम्भू-कुसुमाग्रहा ॥ १४५॥

स्वयम्भू-पुष्प-यज्ञेशा स्वयम्भू-कुसुमालिका । स्वयम्भू-पुष्प-निचिता स्वयम्भू-कुसुमार्चिता ॥ १४६॥

स्वयम्भू-कुसुमा दान-लालसोन्मत्तमानसा । स्वयम्भू-कुसुमानन्द-लहरी स्निग्धदेहिनी ॥ १४७॥

स्वयम्भू-कुसुमाधारा स्वयम्भू-कुसुमाकुला । स्वयम्भू-पुष्प-निलया स्वयम्भू-पुष्प-वासिनी ॥ १४८॥

स्वयम्भू-कुसुमास्निग्धा स्वयम्भू-कुसुमात्मिका । स्वयम्भू-पुष्पकरिणी स्वयम्भू-पुष्[पमालिका ॥ १४९॥

स्वयम्भू-कुसुमन्यासा स्वयम्भू-कुसुम-प्रभा । स्वयम्भू-कुसुमज्ञाना स्वयम्भू-पुष्प-भोगिनी ॥ १५०॥

स्वयम्भू-कुसुमोल्लासा स्वयम्भू-पुष्पवर्षिणी । स्वयम्भू-कुसुमानन्दा स्वयम्भू-पुष्प-पुष्पिणी ॥ १५१॥

स्वयम्भू-कुसुमोत्साहा स्वयम्भू-पुष्परूपिणी । स्वयम्भू-कुसुमून्मादा स्वयम्भू-पुष्पसुन्दरी ॥ १५२॥

स्वयम्भू-कुसुमाराध्या स्वयम्भू-कुसुमोत्भवा । स्वयम्भू-कुसुमाव्यग्रा स्वयम्भू-पुष्प-पूर्णिता ॥ १५३॥

स्वयम्भू-पूजकप्राज्ञा स्वयम्भू-होतृमात्रिका । स्वयम्भू-दातृरक्षिता स्वयम्भू-भक्त-भाविका ॥ १५४॥

स्वयम्भू-कुसुमप्रीता स्वयम्भू-पूजकप्रिया । स्वयम्भू-वन्दकाधारा स्वयम्भू-निन्दकान्तका ॥ १५५॥

स्वयम्भू-प्रदसर्वस्वा स्वयम्भू-प्रदपुत्रिणी । स्वयम्भू-प्रदसस्मेरा स्वयम्भूतशरीरिणी ॥ १५६॥

सर्वलोकोद्भवप्रीता सर्वलोकोद्भवात्मिका । सर्व-कालोद्भवोद्भवा सर्वलोकोद्भवोद्भवा ॥ १५७॥

कुन्द-पुष्पसमाप्रीतिः कुन्दपुष्पसमारतिः । कुन्द-गोलोद्भवप्रीता कुन्दगोलोद्भवात्मिका ॥ १५८॥

स्वयम्भूर्वा शिवा शक्ता पाविनी लोकपाविनी । कीर्तियशस्विनी मेधा विमेधा सुरसुन्दरी ॥ १५९॥

अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला । सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभय-विनाशिनी ॥ १६०॥

वरदाऽभयदा चैव मुक्तिबन्ध-विनाशिनी । कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी ॥ १६१॥

सुखदा दुःखदा मोक्षा मोक्षदर्थप्रकाशिनी । दुष्टादुष्टमती चैव सर्वकार्य-विनाशिनी ॥ १६२॥

शुक्रधारा शुक्र-रूपा शुक्र-सिन्धु-निवासिनी । शुक्रालया शुक्र-भोगा शुक्र-पूजा सदारती॥ १६३॥

शुक्रपूजा शुक्र-होम सन्तुष्टा शुक्र-वत्सला । शुक्र-मूर्तिः शुक्र-देहा शुक्र-पूजक-पुत्रिणी ॥ १६४॥

शुक्रस्था शुक्रिणी शुक्र-संस्पृहा शुक्र-सुन्दरी । शुक्र-स्नाता शुक्रकरी शुक्र-सेव्यातिशुक्रिणी ॥ १६५॥

महाशुक्रा शुक्रभवा शुक्र-वृष्टि-विधायिनी । शुक्राभिधेय-शुक्रार्हा शुक्र-वन्दक-वन्दिता ॥ १६६॥

शुक्रानन्दकरी शुक्र-सदानन्द-विधायिनी । शुक्रोत्साहा सदा-शुक्र-पूर्णा मनोरमा ॥ १६७॥

शुक्र-पूजक-सर्वस्था शुक्र-निन्दक-नाशिनी । शुक्रात्मिका शुक्र-सम्पदा शुक्राकर्षण-कारिणी ॥ १६८॥

रक्ताशया रक्तभोगा रक्तपूजा-सदारती । रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला ॥ १६९॥

रक्तपूर्णा रक्तदेहा रक्तपूजक-पुत्रिणी । रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी ॥ १७०॥

रक्ताभिदेहा रक्तार्हा रक्तवन्दक-वन्दिता । महारक्ता रक्त-भवा रक्त-वृष्टि-विधायिनी ॥ १७१॥

रक्तस्नाता रक्तप्रीता रक्तसेव्यातिरक्तिनी । रक्तानन्दकरी रक्त-सदानन्द-विधायिनी ॥ १७२॥

रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षिणीरमा । रक्तसेवक-सर्वस्वा रक्तनिन्दक-नाशिनी ॥ १७३॥

रक्तात्मिका रक्तरूपा रक्ताकर्षण-कारिणी । रक्तोत्साहा रक्तव्यग्रा रक्तपान परायणा ॥ १७४॥

शोणितानन्द-जननी कल्लोल-स्निग्ध-रूपिणी । साधकान्तर्गता देवी पार्वती पाप-नाशिनी ॥ १७५॥

साधूनांहृदिसंस्थात्री साधकानन्द-कारिणी । साधकानां च जननी साधक-प्रिय-कारिणी ॥ १७६॥

साधक-प्रचुरानन्द-सम्पत्ति-सुख-दायिनी । साधकासाधक-प्राणा साधकासक्त-मानसा ॥ १७७॥

साधकोत्तम-सर्वस्वा साधका भक्तरक्तपा । साधकानन्द-सन्तोषा साधकारि-विनाशिनी ॥ १७८॥

आत्म-विद्या ब्रह्म-विद्या परब्रह्म-कुटुम्बिनी । त्रिकुटस्था पञ्च-कूटा सर्वकूट-शरीरिणी ॥ १७९॥

सर्ववर्णमयी वर्ण-जप-माला-विधायिनी । इति श्रीकालिकानाम्नां सहस्रं शिव-भाषितम् ॥ १८०॥

फल-श्रुतिः :-

गुह्यात् गुह्यतरं साक्षात् महापातक-नाशनम् । पूजा-काले निशिथे च सन्ध्ययोरुभयोरपि ॥ १॥

लभते गाणपत्यं स यः पठेत् साधकोत्तमः । यः पठेत् पाठ्येद्वापि श्रृणोति श्रावयेदपि ॥ २॥

सर्वपाप-विनिर्मुक्तः स याति कालिकां पदम् । श्रद्ध्याऽश्रद्ध्या वापि यः कश्चिन्मानवः पठेत् ॥ ३॥

दुर्गादुर्गतरं तीर्त्वा स याति कालिकां पदम् । वन्ध्या वा काकवन्ध्या वा मृतपुत्रा चयङ्गना ॥ ४॥

श्रुत्वा स्तोत्रमिदं पुत्रान् लभन्ते चिरजीविनः । यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ॥ ५॥

देवीवरप्रदातेन तं तं प्राप्नोति नित्यशः । स्वयम्भूः कुसुमैः शुक्लैः सुगन्धी-कुसुमान्वितैः ॥ ६॥

गुरुविष्णु-महेशानामभेदेन-महेश्वरी । समन्तात् भावयेन्मन्त्री महेशो नात्र संशयः ॥ ७॥

स शाक्तः शिवभक्ता च स एव वैष्णवोत्तमः । सम्पूज्य स्तौति यः कालीमद्वैत-भावमावहन् ॥ ८॥

देव्यानन्देन सानन्दो देवी भक्तैक-भक्तिमान् । स एव धन्यो यस्यार्थे महेशो व्यग्रमानसः ॥ ९॥

कामयित्वा यथाकामं स्तवमेनमुदीरयेत् । सर्वरोगैः परित्यक्तो जायते मदनोपमः ॥ १०॥

चक्रं वास्तवमेनं वा धारयेदङ्गसङ्गतम् । विलिख्व विधिवत् साधुः स एव कालिका-तनुः ॥ ११॥

देव्यै निवेदितं यद्यत् तस्यां शभक्षयेन्नरः । दिव्यदेहधरो भूत्वा देव्याः पार्श्वधरोभवेत् ॥ १२॥

नैवेद्य-निन्दकं दृष्ट्वा नृत्यन्ती योगीनीगणाः । रक्तपानोद्यतासर्वा मांसास्थि-चर्व्वणोद्यताः ॥ १३॥

तस्मान्निवेद्यं देव्यैयद् दृष्ट्वा श्रृत्वा च मानवः । ननिन्देत् मनसा वाचा कुष्ठव्याधि-पराङ्मुखः ॥ १४॥

आत्मानं कालिकात्मानं भावयन् स्तौतियः शिवाम् । शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः ॥ १५॥

यस्यालये तिष्ठति नूनमेतत् स्तोत्रम् भवान्या लिखितं विधिज्ञैः ।
गोरोचनालक्तक-कुङ्कुमाक्त-कर्पूरसिन्दूर-मधुद्रवेण ॥ १६॥

न तत्र चोरस्य भयं न हास्यो न वैरिभिर्नाऽशनिवह्नि-भीतिः ।
उत्पात-वायोरपि नाऽत्रशङ्का लक्ष्मीः स्वयं तत्र वसेदलोला ॥ १७॥

स्तोत्रं पठेत्तदनन्तपुण्यम् देवी-पदाम्भोजपरो मनुष्यः ।
विधानपूजा-फलमेव सम्यक् प्राप्नोति सम्पूर्ण-मनोरथोऽसौ ॥ १८॥

मुक्ताः श्रीचरणारविन्द-निरताः स्वर्गामिनो भोगिनो, ब्रह्मोपेन्द्र-शिवात्मकार्चनरतालोकेपि संलेभिरे ।

श्रीमत्-शङ्कर-भक्तिपूर्वक-महादेवी-पदध्यायिनो, मुक्तिर्भुक्तिमतिः स्वयं स्तुति-पराभक्तिः करस्थायिनी ॥ १९॥

॥ श्री कालिकाकुलसर्वस्वे हरपरशुरामसंवादे श्रीकालिका सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥