श्री श्री चक्रराज मण्डल रहस्य महामहिमा वर्णन !

ॐ अङ्काधिरूढया श्रीवल्लभयाऽऽश्लिष्टसुन्दरस्वाङ्गम् । कुङ्कुमपङ्किलदेहं शङ्करतनयं नमामि वाक्सिद्ध्यै ॥ १॥ जय जय चक्राधीश्वरि जय जय लोकैकपरजननि । जय जय निगमातीते जय जय कामेशवामाक्षि ॥ २॥ कदा देवि साङ्गां मुदा पूजयित्वा हृदि ब्रह्ममोदं भजेयं कृतार्थी भवेयं क्षणार्थी सदा लोकतन्त्रे निमग्नस्त्वदर्चां विधानेन कर्तुम् । विहीनः स्वशक्त्या स्तवेनापि राज्ञीं सदा भावयामीति कृत्वा हृदब्जे पदाब्जं त्वदीयं सदा भावयित्वा धिया पूजयामि ॥ प्रकृष्टे त्रिरेखाधराश्रेणिप्रसिद्धाभिरीड्यां च मात्रौघसंसेव्यमानां च सङ्क्षोभिणीमुख्यमुद्राधिदेवीभिराराध्यमानां त्रिलोकैकमोहाख्य- चक्राधिदेवीं त्रिपूर्वां पुरां लोकधात्रीं प्रकटाख्यदेवीभिराराध्यमानां च सङ्क्षोभिणीमुद्रया…

अधिक पढ़ें

श्री सिद्ध चण्डी ध्वज स्तोत्रम् !

ॐ अस्य श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य । मार्कण्डेय ऋषि: । अनुष्टुप छन्दः । श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः । श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः । अङ्गन्यसः । श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ । स्थापनम । ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः । परमानन्दरूपायै नित्यायै सततं नमः ॥ १ ॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा…

अधिक पढ़ें

श्री ब्रह्मविद्या गायत्री वृहद् अथर्वशीर्ष रहस्यम् !

ॐ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥ ब्रह्मोवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् । भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥ मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री भवति गायत्र्याः सावित्री भवति सावित्र्याः सरस्वती भवति सरस्वत्या वेदा भवन्ति वेदेभ्यो ब्रह्मा भवति ब्रह्मणो लोका भवन्ति तस्माल्लोकाः प्रवर्तन्ते चत्वारो वेदाः साङ्गाः…

अधिक पढ़ें

श्री सिद्ध त्रिपदा गायत्री हृदय रहस्य विधानम् !

ॐ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयम्भुवं परिपृच्छति । त्वं नो ब्रूहि ब्रह्मन् गायत्र्युत्पत्तिं-तुरीयां श्रोतुमिच्छामि । ब्रह्मज्ञानोत्पत्तिं प्रकृतिं परिपृच्छामि ॥ १॥ श्री भगवानुवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिः । कः पुरुषः ? स्वयम्भूर्विष्णुरिति । अथ ताः स्वाङ्गुल्या मथ्नाति । मथ्यमानात् फेनो भवति । फेनाद् बुद्बुदो भवति। बुद्बुदादण्डं भवति । अण्डात् आत्मा भवति । आत्मन आकाशो भवति । आकाशाद्वायुर्भवति । वायोर्ग्निर्भवति । अग्नेरोङ्कारो भवति । ओङ्काराद् व्याहृतिर्भवति । व्याहृत्या गायत्री भवति ।…

अधिक पढ़ें

पृथ्वी पर भोलेनाथ की इससे अच्छी कोई स्तुति नहीं !

(संस्कृत न जानने वाले भावार्थ पढ़ें) शिव महिम्न स्तोत्र की रचना होने के पीछे की कथा ! एक समय की बात है। चित्ररथ नामक शिवभक्त राजा हुए। उन्होंने अपने राज्य में कई प्रकार के पुष्पों का एक उद्यान बनवाया। वे शिवपूजन के लिए पुष्प वहीं से ले जाते थे। महान् शिवभक्त गंधर्व पुष्पदंत देवराज इंद्र की सभा के मुख्य गायक थे। एक दिन उनकी नजर उस सुंदर उद्यान पर पड़ी और…

अधिक पढ़ें

रावण द्वारा रचित शिव तांडव स्तोत्र का पाठ करने से होती है हर प्रकार की सिद्धि !

रावण द्वारा रचित शिव तांडव स्तोत्र का पाठ करने से होती है हर प्रकार की सिद्धि…… शिव तांडव स्‍त्रोत भावार्थ सहित,, मंत्र व स्तोत्र में बड़ी शक्ति होती है | स्तोत्र में अभीष्ट आराध्य की विशेष रूप में स्तुति होती है जो मानव के लिए शुभ फलप्रद मानी जाती है | प्रत्येक देवी देवताओं के विभिन्न मंत्र व स्तोत्र वेदों व पुराणों में उल्लेखित हैं। ऐसा ही एक स्तोत्र है शिवतांडव…

अधिक पढ़ें

सर्वसिद्धि प्रदान करने वाला श्री दश महाविद्या स्तोत्र !

ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि । नमस्ते कालिके कालमहाभयविनाशिनि ॥ १॥ शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे । प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥ २॥ जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् । करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥ ३॥ हरार्चितां हराराध्यां नमामि हरवल्लभाम् । गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥ ४॥ हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् । सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥ ५॥ मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् । प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥ ६॥ उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् । नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥ ७॥…

अधिक पढ़ें

सर्वरक्षाकर श्री दश महाविद्या स्वयं सिद्ध दिव्य कवचम् !

विनियोगः ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः । ऋष्यादि न्यासः श्रीसदाशिवऋषये नमः शिरसी उष्णिक् छन्दसे नमः मुखे श्री महाविद्या देवतायै नमः हृदि सर्वसिद्धि प्राप्त्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे । मानसपुजनम् ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं…

अधिक पढ़ें

त्रैलोक्य विजय विद्या विधान !

ईश्वर उवाच त्रैलोक्यविजयां वक्ष्ये सर्वयत्रविमर्दिनीम् ॥ १॥ ॐ हूं क्षूं हूं ॐ नमो भगवति दंष्ट्रणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु ॐ निर्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय, ॐ महारौद्रि सार्द्रचर्मकृताच्छदे विजृम्भ, ॐ पूत्यासिलताधारिणि, भृकुटीकृतापाङ्गे विषमनेत्रकृतानने वसामेदो विलिप्तगात्रे कह कह, ॐ हस हस क्रुद्ध क्रुद्ध ॐ नीलजीमूतवर्णोऽभ्रमालाकृताभरणे विस्फुर, ॐ घण्टारवावकीर्णदिहे, ॐ सिंसिस्थेऽरुणवर्णे, ऊँ ह्रां ह्रीं ह्रूं रौद्र रूपे ह्रँ ह्रीं क्लीं ॐ ह्रीं ह्रूँ ओमाकर्षय ॐ…

अधिक पढ़ें

श्री विद्या साधकों के लिए विशेष त्रिपुरा तिलक स्तोत्रम् !

ॐ कल्प शाखिगण सत्प्रसून मधुपानकेलिकुतुक भ्रमत् षट्पदारवमनोहरे कनकभूधरे ललितमण्डपे । अत्युदारमणिपीठमध्यविनिवासिनीमखिलमोहिनीं भक्तियोगसुलभां भजे भुवनमातरं त्रिपुरसुन्दरीम् ॥ १॥ एककालसमुदीयमानतरुणार्ककोटिसदृशस्फुर- द्देहकान्तिभरधोरणीमिलनलोहितीकृतदिगन्तराम् । वागधीतविभवां विपद्यभयदायिनीमखिलमोहिनीं आगमार्थमणिदीपिकामनिशमाश्रये त्रिपुरसुन्दरिम् ॥ २॥ ईषदुन्मिषदमर्त्यशाखिकुसुमावलीविमलतारका- वृन्दसुन्दरसुधांशुखण्डसुभगीकृतातिगुरुकैशिकाम् । नीलकुञ्चितघनालकां निटिलभुषणायतविलोचनां नीलकण्ठसुकृतोन्नतिं सततमाश्रये त्रिपुरसुन्दरीम् ॥ ३॥ लक्ष्महीनविधुलक्षनिर्जितविचक्षणाननसरोरुहां इक्षुकार्मुकशरासनोपमितचिल्लिकायुगमतल्लिकाम् । लक्षये मनसि सन्ततं सकलदुष्कृतक्षयविधायिनीं उक्षवाहनतपोविभूतिमहदक्षरां त्रिपुरसुन्दरीम् ॥ ४॥ ह्रीमदप्रमदकामकौतुककृपादिभावपिशुनायत- स्निग्धमुग्धविशदत्रिवर्णविमलालसालसविलोचनाम् । सुन्दराधरमणिप्रभामिलितमन्दहासनवचन्द्रिकां चन्द्रशेखरकुटुम्बिनीमनिशमाश्रये त्रिपुरसुन्दरीम् ॥ ५॥ हस्तमृष्टमणिदर्पणोज्ज्वलमनोज्ञदण्डफलकद्वये बिम्बितानुपमकुण्डलस्तबकमण्डिताननसरोरुहाम् । स्वर्णपङ्कजदलान्तरुल्लसितकर्णिकासदृशनासिकां कर्णवैरिसखसोदरीमनिशमाश्रये त्रिपुरसुन्दरीम् ॥ ६॥ सन्मरन्दरसमाधुरीतुलनकर्मठाक्षरसमुल्लस- न्नर्मपेशलवचोविलासपरिभूतनिर्मलसुधारसाम् । कम्रवक्त्रपवनाग्रहप्रचलदुन्मिषद्भ्रमरमण्डलां तुर्महे मनसि शर्मदामनिशमम्बिकां त्रिपुरसुन्दरीम्…

अधिक पढ़ें