श्री दुर्गा सप्तशती – षष्ठम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली- भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् । मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये । । ‘ॐ’ ऋषिरुवाच । । १ । । इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट समागम्य दैत्यराजाय विस्तरात् । । २ । । तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः । सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् । । ३ । । हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः । तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् । । ४ । । तत्परित्राणदः…

अधिक पढ़ें

श्री दुर्गा सप्तशती – पंचम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! ॐ अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्रीमहासरस्वती देवता । अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्त्वम् । सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः । ।। अथ ध्यानम् ।। घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्रसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् । । जो अपने करकमलों में घण्टा, शूल, हल, शङ्ख, मुसल, चक्र, धनुष और बाण धारण करती हैं, शरद् ऋतु के शोभासम्पन्न चन्द्रमा…

अधिक पढ़ें

श्री दुर्गा सप्तशती – चतुर्थ अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शंखं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् । सिंहस्कन्धाधिरुढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः । । ‘ॐ’ ऋषिरुवाच । । १ । । शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः । । २ । । देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः । । ३…

अधिक पढ़ें

श्री दुर्गा सप्तशती – तृतीय अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! ।। ध्यानम् ।। ॐ उद्यद्भानुसहस्त्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् । । ‘ॐ’ ऋषिरुवाच । । १ । । निहन्यमानं तत्सैन्यमवलोक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् । । २ । । स देवीं शरवर्षेण ववर्ष समरेऽसुरः । यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः । । ३ । । तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् । । ४ । ।…

अधिक पढ़ें

श्री दुर्गा सप्तशती – द्वितीय अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! ॐ अस्य श्री मध्यमचरित्रस्य विष्णुऋषिः । श्रीमहालक्ष्मीर्देवता । उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे मध्यमचरित्रजपे विनियोगः । । श्री महालक्ष्मी ध्यानम् । ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् । । ॐ ऋषिरुवाच । । १ । । देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा । महिषेऽसुराणामधिपे…

अधिक पढ़ें

श्री दुर्गा सप्तशती – प्रथम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! ॐ अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः । श्री महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः । ।। श्री महाकाली ध्यानम् ।। ॐ खड्गं चक्रगदेषुचापपरिधान् शूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम् यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् । । ॐ नमश्चण्डिकायै ॐ ऐं मार्कण्डेय उवाच । । १ । ।…

अधिक पढ़ें

श्री दुर्गा सप्तशती – कीलक स्तोत्र !

।। ॐ नमश्चण्डिकायै ।। ॐ अस्य श्री कीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः । मार्कण्डेय उवाच – ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ।। १।। सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् । सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ।। २।। सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि । एतेन स्तुवतां देवीं स्तोत्रमात्रेण सिद्धयति ।। ३।। न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते । विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ।। ४।। समग्राण्यपि सिद्धयन्ति लोकशङ्कामिमां हरः । कृत्वा निमन्त्रयामास सर्वमेवमिदं…

अधिक पढ़ें

श्री दुर्गा सप्तशती – अर्गला स्तोत्र !

।। ॐ नमश्चण्डिकायै ।। ॐ अस्य श्री अर्गलास्तोत्र मन्त्रस्य विष्णु ऋषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः । मार्कण्डेय उवाच ॐ जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ।। १।। जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ।। २।। मधुकैटभविद्रावि विधातृवरदे नमः । रूपं देहि जयं देहि यशो देहि द्विषो जहि ।। ३।। महिषासुरनिर्णाशि भक्तानां सुखदे नमः…

अधिक पढ़ें

श्री दुर्गा सप्तशती – श्री चंडी कवच !

।। श्री चण्डिका ध्यानम् ।। ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् । स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ।। त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् । पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ।। दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् । अथवा या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ।। ।। अथ देवी कवचम् ।। ॐ नमश्चण्डिकायै । ॐ अस्य श्री चण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्वम्, श्रीजगदम्बाप्रीत्यर्थे…

अधिक पढ़ें

श्री दुर्गा सप्तशती – श्री सिद्ध कुन्जिका स्तोत्र विधि !

विनियोग :- ॐ अस्य श्री सिद्ध कुन्जिका स्त्रोत्र महामंत्रस्य श्री आदिदेव सदाशिव ऋषि:, अनुष्टुपूछंदः, श्री त्रिगुणात्मिका सर्वेश्वर्य कारिणी देवता, ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, मम सर्वाभीष्टसिध्यर्थे श्री सिद्ध कुन्जिका गुह्य मन्त्र जपे विनयोग: ॥ शिव उवाच शृणु देवि प्रवक्ष्यामि कुंजिका स्तोत्रमुत्तमम् । येन मन्त्र प्रभावेण चण्डी जाप: शुभो भवेत् ।।1।। न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ।।2।। कुंजिकापाठमात्रेण दुर्गापाठफलं…

अधिक पढ़ें