श्री देव्यापराध क्षमापन स्तोत्रं !

ॐ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा:। न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्। तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥2॥ पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला: परं तेषां मध्ये विरलतरलोहं तव सुत:। मदीयोऽयं त्याग: समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्व चिदपि कुमाता न…

अधिक पढ़ें

तान्त्रोक्त श्री रात्रि सूक्तम् !

अथ श्री तान्त्रोक्त रात्रि सूक्तम् ॥ ॐ विश्‍वेश्‍वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥१॥ ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥२॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥३॥ त्वयैतद्धार्यते विश्‍वं त्वयैतत्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥४॥ विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने । तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥५॥ महाविद्या…

अधिक पढ़ें

श्री दुर्गा सप्तशती – तान्त्रोक्त देवी सूक्तं !

ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् । । ९ । । रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः । । १० । । कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः । नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः । । ११ । । दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः । ।…

अधिक पढ़ें

श्री दुर्गा सप्तशती – त्रयोदशम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे । । ‘ॐ’ ऋषिरुवाच । । १ । । एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । । २ । । एवम्प्रभावा सा देवी ययेदं धार्यते जगत् । विद्या तथैव क्रियते भगवद्विष्णुमायया । । ३ । । तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः । मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे । । ४ । । तामुपैहि महाराज शरणं परमेश्वरीम् । आराधिता सैव नृणां…

अधिक पढ़ें

श्री दुर्गा सप्तशती – द्वादशं अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां, कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं, बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे । । ‘ॐ’ देव्युवाच । । १ । । एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् । । २ । । मधुकैटभनाशं च महिषासुरघातनम् । कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः । । ३ । । अष्टभ्यां च चतुर्दश्यां नवम्यां चैकचेतसः । श्रोष्यन्ति चैव ये भक्त्या मम…

अधिक पढ़ें

श्री दुर्गा सप्तशती – एकादशं अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ बालरविद्युतिमिन्दुकिरिटां तुङ्गकुचा नयनत्रययुक्ताम् । स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् । । ‘ॐ’ ऋषिरुवाच । । १ । । देव्या हते तत्र महासुरेन्द्रे, सेन्द्राः सुरा वह्निपुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभाद्विकासिवक्त्राब्जविकाशिताशाः । । २ । । देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य । । ३ । । आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि । अपां स्वरूपस्थितया त्वयैतदाप्यायते कुत्स्नमलङ्घयवीर्ये । । ४ ।…

अधिक पढ़ें

श्री दुर्गा सप्तशती – दशम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्निनेत्रां धनुश्शरयुताङ्कुशपाशशूलम् । रम्यैर्भुजैश्च दधतीं शिवशक्तिरुपां कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् । । ‘ॐ’ ऋषिरुवाच । । १ । । निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् । हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः । । २ । । बलावलेपद्दुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी । । ३ । । देव्युवाच । । ४ । । एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता…

अधिक पढ़ें

श्री दुर्गा सप्तशती – नवम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! । ध्यानम् । ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां, पाशाङ्कुशौ च वरदां निजबाहुदण्डै: । बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र- मर्धाम्बिकेशमनिशं वपुराश्रयामि । । ‘ॐ’ राजोवाच । । १ । । विचित्रमिदमारख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् । । २ । । भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः । । ३ । । ऋषिरुवाच । । ४ । । चकार कोपमतुलं रक्तबीजे निपातिते । शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे । । ५…

अधिक पढ़ें

श्री दुर्गा सप्तशती – अष्टम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! ॐ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशबाणचापहस्ताम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् । । ‘ॐ’ ऋषिरुवाच । । १ । । चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः । । २ । । ततः कोपपराधीनचेताः शुम्भः प्रतापवान् । उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह । । ३ । । अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः । कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः । । ४ । । कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै । शतं कुलानि…

अधिक पढ़ें

श्री दुर्गा सप्तशती – सप्तम अध्याय ! (संस्कृत एवं हिन्दी अनुवाद सहित)

!! संस्कृत !! ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं, न्यस्तैकाङि्घ्रं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् । कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां, मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् । । ‘ॐ’ ऋषिरुवाच । । १ । । आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः । । २ । । ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने । । ३ । । ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः । आकृष्टचापासिधरास्तथान्ये तत्समीपगाः । । ४ । । ततः कोपं…

अधिक पढ़ें