ॐ अङ्काधिरूढया श्रीवल्लभयाऽऽश्लिष्टसुन्दरस्वाङ्गम् । कुङ्कुमपङ्किलदेहं शङ्करतनयं नमामि वाक्सिद्ध्यै ॥ १॥ जय जय चक्राधीश्वरि जय जय लोकैकपरजननि । जय जय निगमातीते जय जय कामेशवामाक्षि ॥ २॥ कदा देवि साङ्गां मुदा पूजयित्वा हृदि ब्रह्ममोदं भजेयं कृतार्थी भवेयं क्षणार्थी सदा लोकतन्त्रे निमग्नस्त्वदर्चां विधानेन कर्तुम् । विहीनः स्वशक्त्या स्तवेनापि राज्ञीं सदा भावयामीति कृत्वा हृदब्जे पदाब्जं त्वदीयं सदा भावयित्वा धिया पूजयामि ॥ प्रकृष्टे त्रिरेखाधराश्रेणिप्रसिद्धाभिरीड्यां च मात्रौघसंसेव्यमानां च सङ्क्षोभिणीमुख्यमुद्राधिदेवीभिराराध्यमानां त्रिलोकैकमोहाख्य- चक्राधिदेवीं त्रिपूर्वां पुरां लोकधात्रीं प्रकटाख्यदेवीभिराराध्यमानां च सङ्क्षोभिणीमुद्रया…
Read Moreॐ अस्य श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य । मार्कण्डेय ऋषि: । अनुष्टुप छन्दः । श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः । श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः । अङ्गन्यसः । श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ । स्थापनम । ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः । परमानन्दरूपायै नित्यायै सततं नमः ॥ १ ॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा…
Read Moreॐ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥ ब्रह्मोवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् । भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥ मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री भवति गायत्र्याः सावित्री भवति सावित्र्याः सरस्वती भवति सरस्वत्या वेदा भवन्ति वेदेभ्यो ब्रह्मा भवति ब्रह्मणो लोका भवन्ति तस्माल्लोकाः प्रवर्तन्ते चत्वारो वेदाः साङ्गाः…
Read Moreॐ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयम्भुवं परिपृच्छति । त्वं नो ब्रूहि ब्रह्मन् गायत्र्युत्पत्तिं-तुरीयां श्रोतुमिच्छामि । ब्रह्मज्ञानोत्पत्तिं प्रकृतिं परिपृच्छामि ॥ १॥ श्री भगवानुवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिः । कः पुरुषः ? स्वयम्भूर्विष्णुरिति । अथ ताः स्वाङ्गुल्या मथ्नाति । मथ्यमानात् फेनो भवति । फेनाद् बुद्बुदो भवति। बुद्बुदादण्डं भवति । अण्डात् आत्मा भवति । आत्मन आकाशो भवति । आकाशाद्वायुर्भवति । वायोर्ग्निर्भवति । अग्नेरोङ्कारो भवति । ओङ्काराद् व्याहृतिर्भवति । व्याहृत्या गायत्री भवति ।…
Read More(संस्कृत न जानने वाले भावार्थ पढ़ें) शिव महिम्न स्तोत्र की रचना होने के पीछे की कथा ! एक समय की बात है। चित्ररथ नामक शिवभक्त राजा हुए। उन्होंने अपने राज्य में कई प्रकार के पुष्पों का एक उद्यान बनवाया। वे शिवपूजन के लिए पुष्प वहीं से ले जाते थे। महान् शिवभक्त गंधर्व पुष्पदंत देवराज इंद्र की सभा के मुख्य गायक थे। एक दिन उनकी नजर उस सुंदर उद्यान पर पड़ी और…
Read More