त्रैलोक्य विजय विद्या विधान !

ईश्वर उवाच
त्रैलोक्यविजयां वक्ष्ये सर्वयत्रविमर्दिनीम् ॥ १॥

ॐ हूं क्षूं हूं ॐ नमो भगवति दंष्ट्रणि भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु
ॐ निर्मांसे कट कट गोनसाभरणे चिलि चिलि शवमालाधारिणि द्रावय,
ॐ महारौद्रि सार्द्रचर्मकृताच्छदे विजृम्भ,
ॐ पूत्यासिलताधारिणि, भृकुटीकृतापाङ्गे विषमनेत्रकृतानने वसामेदो विलिप्तगात्रे कह कह,
ॐ हस हस क्रुद्ध क्रुद्ध ॐ नीलजीमूतवर्णोऽभ्रमालाकृताभरणे विस्फुर,
ॐ घण्टारवावकीर्णदिहे, ॐ सिंसिस्थेऽरुणवर्णे,
ऊँ ह्रां ह्रीं ह्रूं रौद्र रूपे ह्रँ ह्रीं क्लीं ॐ ह्रीं ह्रूँ ओमाकर्षय ॐ धून धून, ॐ हे हः खः वज्रिणि भिन्द,
ॐ महाकाये छिन्द ॐ करालिनि किटि किटि महाभूतमातः सर्वदुष्टनिवारिणि
जये, ॐ विजये ॐ त्रैलोक्य विजये हूं फट् स्वाहा ॥ २॥

नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये । न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् ।
सङ्ग्रामे सैन्यभङ्गः स्यात्त्रैलोक्यविजयापठात् ॥ ३॥

ॐ बहुरूपाय स्तम्भय स्तम्भय, ॐ मोहय, ॐ सर्वशत्रून्द्रावय, ॐ ब्रह्माणमाकर्षय, ॐ विष्णुमाकर्षय, ॐ महेश्वरमाकर्षय,
ओमिन्द्रं टालय, ॐ पर्वतांश्चालय, ॐ सप्तसागराञ्शोषय, ॐ छिन्दच्छिन्द बहुरूपाय नमः ॥ ४॥

भुजङ्गं नाममृण्मूर्तिसंस्थं विद्यादरिं ततः ॥ ५॥

इति त्रैलोक्य विजय विद्या सम्पूर्णा ॥