श्री विद्या साधकों के लिए विशेष त्रिपुरा तिलक स्तोत्रम् !

ॐ कल्प शाखिगण सत्प्रसून मधुपानकेलिकुतुक भ्रमत् षट्पदारवमनोहरे कनकभूधरे ललितमण्डपे ।
अत्युदारमणिपीठमध्यविनिवासिनीमखिलमोहिनीं भक्तियोगसुलभां भजे भुवनमातरं त्रिपुरसुन्दरीम् ॥ १॥

एककालसमुदीयमानतरुणार्ककोटिसदृशस्फुर- द्देहकान्तिभरधोरणीमिलनलोहितीकृतदिगन्तराम् ।
वागधीतविभवां विपद्यभयदायिनीमखिलमोहिनीं आगमार्थमणिदीपिकामनिशमाश्रये त्रिपुरसुन्दरिम् ॥ २॥

ईषदुन्मिषदमर्त्यशाखिकुसुमावलीविमलतारका- वृन्दसुन्दरसुधांशुखण्डसुभगीकृतातिगुरुकैशिकाम् ।
नीलकुञ्चितघनालकां निटिलभुषणायतविलोचनां नीलकण्ठसुकृतोन्नतिं सततमाश्रये त्रिपुरसुन्दरीम् ॥ ३॥

लक्ष्महीनविधुलक्षनिर्जितविचक्षणाननसरोरुहां इक्षुकार्मुकशरासनोपमितचिल्लिकायुगमतल्लिकाम् ।
लक्षये मनसि सन्ततं सकलदुष्कृतक्षयविधायिनीं उक्षवाहनतपोविभूतिमहदक्षरां त्रिपुरसुन्दरीम् ॥ ४॥

ह्रीमदप्रमदकामकौतुककृपादिभावपिशुनायत- स्निग्धमुग्धविशदत्रिवर्णविमलालसालसविलोचनाम् ।
सुन्दराधरमणिप्रभामिलितमन्दहासनवचन्द्रिकां चन्द्रशेखरकुटुम्बिनीमनिशमाश्रये त्रिपुरसुन्दरीम् ॥ ५॥

हस्तमृष्टमणिदर्पणोज्ज्वलमनोज्ञदण्डफलकद्वये बिम्बितानुपमकुण्डलस्तबकमण्डिताननसरोरुहाम् ।
स्वर्णपङ्कजदलान्तरुल्लसितकर्णिकासदृशनासिकां कर्णवैरिसखसोदरीमनिशमाश्रये त्रिपुरसुन्दरीम् ॥ ६॥

सन्मरन्दरसमाधुरीतुलनकर्मठाक्षरसमुल्लस- न्नर्मपेशलवचोविलासपरिभूतनिर्मलसुधारसाम् ।
कम्रवक्त्रपवनाग्रहप्रचलदुन्मिषद्भ्रमरमण्डलां तुर्महे मनसि शर्मदामनिशमम्बिकां त्रिपुरसुन्दरीम् ॥ ७॥

कम्रकान्तिजिततारपूरमणिसूत्रमण्डलसमुल्लसत् कण्ठकाण्डकमनीयतापहृतकम्बुराजरुचिडम्बराम् ।
किञ्चिदानतमनोहरां सयुगचुम्बिचारुमणिकर्णिकां पञ्चबाणपरिपन्थिपुण्यलहरीं भजे त्रिपुरसुन्दरीम् ॥ ८॥

हस्तपद्मलसदिक्षुचापसृणिपाशपुष्पविशिखोज्ज्वलां तप्तहेमरचिताभिरामकटकाङ्गुलीयवलयादिकाम् ।
वृत्तनिस्तुलनिरन्तरालकठिनोन्नतस्तनतृणीभव- न्मत्तहस्तिवरमस्तकां मनसि चिन्तये त्रिपुरसुन्दरीम् ॥ ९॥

लक्षगाढपरिरम्भतुष्टहरहासगौरतरलोल्लसत् चारुहारनिकराभिरामकुचभारतान्ततनुमध्यमाम् ।
रोमराजिललितोदरीमधिकनिम्ननाभिमवलोकये कामराजपरदेवतामनिशमाश्रये त्रिपुरसुन्दरीम् ॥ १०॥

हीरमण्डलनिरन्तरोल्लसितजातरूपमयमेखला चारुकान्तिपरिरम्भसुन्दरसुसूक्ष्मचीनवसनाञ्चिताम् ।
मारवीररसचातुरीधृतधुरीणतुङ्गजघनस्थलां धारये मनसि सन्ततं त्रिदशवन्दितां त्रिपुरसुन्दरीम् ॥ ११॥

सप्तसप्तकिरणानभिज्ञपरिवर्धमानकदलीतनु- स्पर्धिमुग्धमधुरोरुदण्डयुगमन्दितेन्दुधरलोचनाम् ।
वृत्तजानुयुगवल्गुभावजितचित्तसम्भवसमुद्गकां नित्यमेव परिशीलये मनसि मुक्तिदां त्रिपुरसुन्दरीम् ॥ १२॥

कण्ठकाण्डरुचिकुण्डताकरणलीलया सकलकेकिनां जङ्घया तुलितकेतकीमुकुलसङ्घया भृतमुदञ्चिताम् ।
अम्बुजोदरविडम्बिचारुपदपल्लवां हृदयदर्पणे बिम्बितामिव विलोकये सततमम्बिकां त्रिपुरसुन्दरीम् ॥ १३॥

लभ्यमानकमलार्चनप्रणतितत्परैरनिशमास्थया कल्पकोटिशतसञ्चितेन सुकृतेन कैश्चन नरोत्तमैः ।
कल्पशाखिगणकल्प्यमानकनकाभिषेकसुभगाकृतिं कल्पयामि हृदि चित्पयोजनवषट्पदीं त्रिपुरसुन्दरीम् ॥ १४॥

ह्रीमिति प्रथितमन्त्रमूर्तिरचलात्मजेत्युदधिकन्यके- त्यम्बुजासनकुटुम्बिनीति विविधोपगीतमहिमोदयाम् ।
सेवकाभिमतकामधेनुमखिलागमावगमवैभवां भावयामि हृदि भाविताखिलचराचरां त्रिपुरसुन्दरीम् ॥ १५॥

स्तोत्रराजममुमात्तमोदमहरागमे प्रयतमानसो कीर्तयन्निह नरोत्तमो विजितवित्तपो विपुलसम्पदाम् ।
प्रार्थ्यमानपरिरम्भकेलिरबलाजनैरपगतैषणो गात्रमात्रपतनावधावमृतमक्षरं पदमवाप्नुयात् ॥

इति त्रिपुरा तिलक स्तोत्रं सम्पूर्णम् ॥