सर्वानन्द दायक श्री कामाख्या ध्यानं स्तोत्रं !

कामाख्या ध्यानम्
रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥

अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा ।
मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा ।
चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥

कामाख्या स्तोत्रम्
जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १॥

विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥

मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३॥

भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि । करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥ ४॥

कालि करालविक्रान्ते कामेश्वरि हरप्रिये । सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ ५॥

कामरूपप्रदीपे च नीलकूटनिवासिनि । निशुम्भ-शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ ६॥

कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये । कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ७॥

वपानाढ्यमहावकत्रे तथा त्रिभुवनेश्वरि । महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ ८॥

छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ९॥

भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्याञ्च चतुर्दश्यामुपवासी नरोत्तमः ॥ १०॥

संवत्सरेण लभते राज्यं निष्कण्टकं पुनः । य इदंशृणुयाद् भक्त्या तव देवि समुद्भवम् ॥ ११॥

सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति । श्रीकामरूपेश्वरि भास्करप्रभे प्रकाशिताम्भोजनिभायतानने ।
सुरारि-रक्षःस्तुतिपातनोत्सुके त्रयीमये देवनुते नमामि ॥ १२॥

सितासिते रक्तपिशाङ्गविग्रहे रूपाणि यस्याः प्रतिभान्ति तानि ।
विकाररूपा च विकल्पितानि शुभाशुभानामपि तां नमामि ॥ १३॥

कामरूपसमुद्भूते कामपीठावतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ १४॥

अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि । कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ १५॥

या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणि । प्रणतोऽस्मि परां धीरां कामेश्वरि नमोऽस्तु ते ॥ १६॥

दंष्ट्राकरालवदने मुण्डमालोपशोभिते । सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ १७॥

चामुण्डे च महाकालि कालि कपोलहारिणि । पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ १८॥

चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रामहावले । शवयानास्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ १९॥